Declension table of ?sṛṣṭidhara

Deva

MasculineSingularDualPlural
Nominativesṛṣṭidharaḥ sṛṣṭidharau sṛṣṭidharāḥ
Vocativesṛṣṭidhara sṛṣṭidharau sṛṣṭidharāḥ
Accusativesṛṣṭidharam sṛṣṭidharau sṛṣṭidharān
Instrumentalsṛṣṭidhareṇa sṛṣṭidharābhyām sṛṣṭidharaiḥ sṛṣṭidharebhiḥ
Dativesṛṣṭidharāya sṛṣṭidharābhyām sṛṣṭidharebhyaḥ
Ablativesṛṣṭidharāt sṛṣṭidharābhyām sṛṣṭidharebhyaḥ
Genitivesṛṣṭidharasya sṛṣṭidharayoḥ sṛṣṭidharāṇām
Locativesṛṣṭidhare sṛṣṭidharayoḥ sṛṣṭidhareṣu

Compound sṛṣṭidhara -

Adverb -sṛṣṭidharam -sṛṣṭidharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria