Declension table of ?sṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativesṛṣṭavān sṛṣṭavantau sṛṣṭavantaḥ
Vocativesṛṣṭavan sṛṣṭavantau sṛṣṭavantaḥ
Accusativesṛṣṭavantam sṛṣṭavantau sṛṣṭavataḥ
Instrumentalsṛṣṭavatā sṛṣṭavadbhyām sṛṣṭavadbhiḥ
Dativesṛṣṭavate sṛṣṭavadbhyām sṛṣṭavadbhyaḥ
Ablativesṛṣṭavataḥ sṛṣṭavadbhyām sṛṣṭavadbhyaḥ
Genitivesṛṣṭavataḥ sṛṣṭavatoḥ sṛṣṭavatām
Locativesṛṣṭavati sṛṣṭavatoḥ sṛṣṭavatsu

Compound sṛṣṭavat -

Adverb -sṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria