Declension table of ?sṛṣṭamūtrapurīṣa

Deva

MasculineSingularDualPlural
Nominativesṛṣṭamūtrapurīṣaḥ sṛṣṭamūtrapurīṣau sṛṣṭamūtrapurīṣāḥ
Vocativesṛṣṭamūtrapurīṣa sṛṣṭamūtrapurīṣau sṛṣṭamūtrapurīṣāḥ
Accusativesṛṣṭamūtrapurīṣam sṛṣṭamūtrapurīṣau sṛṣṭamūtrapurīṣān
Instrumentalsṛṣṭamūtrapurīṣeṇa sṛṣṭamūtrapurīṣābhyām sṛṣṭamūtrapurīṣaiḥ sṛṣṭamūtrapurīṣebhiḥ
Dativesṛṣṭamūtrapurīṣāya sṛṣṭamūtrapurīṣābhyām sṛṣṭamūtrapurīṣebhyaḥ
Ablativesṛṣṭamūtrapurīṣāt sṛṣṭamūtrapurīṣābhyām sṛṣṭamūtrapurīṣebhyaḥ
Genitivesṛṣṭamūtrapurīṣasya sṛṣṭamūtrapurīṣayoḥ sṛṣṭamūtrapurīṣāṇām
Locativesṛṣṭamūtrapurīṣe sṛṣṭamūtrapurīṣayoḥ sṛṣṭamūtrapurīṣeṣu

Compound sṛṣṭamūtrapurīṣa -

Adverb -sṛṣṭamūtrapurīṣam -sṛṣṭamūtrapurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria