Declension table of ?sṛṇī

Deva

FeminineSingularDualPlural
Nominativesṛṇī sṛṇyau sṛṇyaḥ
Vocativesṛṇi sṛṇyau sṛṇyaḥ
Accusativesṛṇīm sṛṇyau sṛṇīḥ
Instrumentalsṛṇyā sṛṇībhyām sṛṇībhiḥ
Dativesṛṇyai sṛṇībhyām sṛṇībhyaḥ
Ablativesṛṇyāḥ sṛṇībhyām sṛṇībhyaḥ
Genitivesṛṇyāḥ sṛṇyoḥ sṛṇīnām
Locativesṛṇyām sṛṇyoḥ sṛṇīṣu

Compound sṛṇi - sṛṇī -

Adverb -sṛṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria