Declension table of ?ruvaṇyu_ā

Deva

FeminineSingularDualPlural
Nominativeruvaṇyu_ā ruvaṇyu_e ruvaṇyu_āḥ
Vocativeruvaṇyu_e ruvaṇyu_e ruvaṇyu_āḥ
Accusativeruvaṇyu_ām ruvaṇyu_e ruvaṇyu_āḥ
Instrumentalruvaṇyu_ayā ruvaṇyu_ābhyām ruvaṇyu_ābhiḥ
Dativeruvaṇyu_āyai ruvaṇyu_ābhyām ruvaṇyu_ābhyaḥ
Ablativeruvaṇyu_āyāḥ ruvaṇyu_ābhyām ruvaṇyu_ābhyaḥ
Genitiveruvaṇyu_āyāḥ ruvaṇyu_ayoḥ ruvaṇyu_ānām
Locativeruvaṇyu_āyām ruvaṇyu_ayoḥ ruvaṇyu_āsu

Adverb -ruvaṇyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria