Declension table of ?rutajña

Deva

NeuterSingularDualPlural
Nominativerutajñam rutajñe rutajñāni
Vocativerutajña rutajñe rutajñāni
Accusativerutajñam rutajñe rutajñāni
Instrumentalrutajñena rutajñābhyām rutajñaiḥ
Dativerutajñāya rutajñābhyām rutajñebhyaḥ
Ablativerutajñāt rutajñābhyām rutajñebhyaḥ
Genitiverutajñasya rutajñayoḥ rutajñānām
Locativerutajñe rutajñayoḥ rutajñeṣu

Compound rutajña -

Adverb -rutajñam -rutajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria