Declension table of ?rutāyata

Deva

MasculineSingularDualPlural
Nominativerutāyataḥ rutāyatau rutāyatāḥ
Vocativerutāyata rutāyatau rutāyatāḥ
Accusativerutāyatam rutāyatau rutāyatān
Instrumentalrutāyatena rutāyatābhyām rutāyataiḥ rutāyatebhiḥ
Dativerutāyatāya rutāyatābhyām rutāyatebhyaḥ
Ablativerutāyatāt rutāyatābhyām rutāyatebhyaḥ
Genitiverutāyatasya rutāyatayoḥ rutāyatānām
Locativerutāyate rutāyatayoḥ rutāyateṣu

Compound rutāyata -

Adverb -rutāyatam -rutāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria