Declension table of ?rurukṣaṇi_ā

Deva

FeminineSingularDualPlural
Nominativerurukṣaṇi_ā rurukṣaṇi_e rurukṣaṇi_āḥ
Vocativerurukṣaṇi_e rurukṣaṇi_e rurukṣaṇi_āḥ
Accusativerurukṣaṇi_ām rurukṣaṇi_e rurukṣaṇi_āḥ
Instrumentalrurukṣaṇi_ayā rurukṣaṇi_ābhyām rurukṣaṇi_ābhiḥ
Dativerurukṣaṇi_āyai rurukṣaṇi_ābhyām rurukṣaṇi_ābhyaḥ
Ablativerurukṣaṇi_āyāḥ rurukṣaṇi_ābhyām rurukṣaṇi_ābhyaḥ
Genitiverurukṣaṇi_āyāḥ rurukṣaṇi_ayoḥ rurukṣaṇi_ānām
Locativerurukṣaṇi_āyām rurukṣaṇi_ayoḥ rurukṣaṇi_āsu

Adverb -rurukṣaṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria