Declension table of ?rurukṣaṇi

Deva

NeuterSingularDualPlural
Nominativerurukṣaṇi rurukṣaṇinī rurukṣaṇīni
Vocativerurukṣaṇi rurukṣaṇinī rurukṣaṇīni
Accusativerurukṣaṇi rurukṣaṇinī rurukṣaṇīni
Instrumentalrurukṣaṇinā rurukṣaṇibhyām rurukṣaṇibhiḥ
Dativerurukṣaṇine rurukṣaṇibhyām rurukṣaṇibhyaḥ
Ablativerurukṣaṇinaḥ rurukṣaṇibhyām rurukṣaṇibhyaḥ
Genitiverurukṣaṇinaḥ rurukṣaṇinoḥ rurukṣaṇīnām
Locativerurukṣaṇini rurukṣaṇinoḥ rurukṣaṇiṣu

Compound rurukṣaṇi -

Adverb -rurukṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria