Declension table of ?rukmidārin

Deva

MasculineSingularDualPlural
Nominativerukmidārī rukmidāriṇau rukmidāriṇaḥ
Vocativerukmidārin rukmidāriṇau rukmidāriṇaḥ
Accusativerukmidāriṇam rukmidāriṇau rukmidāriṇaḥ
Instrumentalrukmidāriṇā rukmidāribhyām rukmidāribhiḥ
Dativerukmidāriṇe rukmidāribhyām rukmidāribhyaḥ
Ablativerukmidāriṇaḥ rukmidāribhyām rukmidāribhyaḥ
Genitiverukmidāriṇaḥ rukmidāriṇoḥ rukmidāriṇām
Locativerukmidāriṇi rukmidāriṇoḥ rukmidāriṣu

Compound rukmidāri -

Adverb -rukmidāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria