Declension table of ?rukmiṇīsvayaṃvara

Deva

MasculineSingularDualPlural
Nominativerukmiṇīsvayaṃvaraḥ rukmiṇīsvayaṃvarau rukmiṇīsvayaṃvarāḥ
Vocativerukmiṇīsvayaṃvara rukmiṇīsvayaṃvarau rukmiṇīsvayaṃvarāḥ
Accusativerukmiṇīsvayaṃvaram rukmiṇīsvayaṃvarau rukmiṇīsvayaṃvarān
Instrumentalrukmiṇīsvayaṃvareṇa rukmiṇīsvayaṃvarābhyām rukmiṇīsvayaṃvaraiḥ rukmiṇīsvayaṃvarebhiḥ
Dativerukmiṇīsvayaṃvarāya rukmiṇīsvayaṃvarābhyām rukmiṇīsvayaṃvarebhyaḥ
Ablativerukmiṇīsvayaṃvarāt rukmiṇīsvayaṃvarābhyām rukmiṇīsvayaṃvarebhyaḥ
Genitiverukmiṇīsvayaṃvarasya rukmiṇīsvayaṃvarayoḥ rukmiṇīsvayaṃvarāṇām
Locativerukmiṇīsvayaṃvare rukmiṇīsvayaṃvarayoḥ rukmiṇīsvayaṃvareṣu

Compound rukmiṇīsvayaṃvara -

Adverb -rukmiṇīsvayaṃvaram -rukmiṇīsvayaṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria