Declension table of ?rukmiṇīharaṇa

Deva

NeuterSingularDualPlural
Nominativerukmiṇīharaṇam rukmiṇīharaṇe rukmiṇīharaṇāni
Vocativerukmiṇīharaṇa rukmiṇīharaṇe rukmiṇīharaṇāni
Accusativerukmiṇīharaṇam rukmiṇīharaṇe rukmiṇīharaṇāni
Instrumentalrukmiṇīharaṇena rukmiṇīharaṇābhyām rukmiṇīharaṇaiḥ
Dativerukmiṇīharaṇāya rukmiṇīharaṇābhyām rukmiṇīharaṇebhyaḥ
Ablativerukmiṇīharaṇāt rukmiṇīharaṇābhyām rukmiṇīharaṇebhyaḥ
Genitiverukmiṇīharaṇasya rukmiṇīharaṇayoḥ rukmiṇīharaṇānām
Locativerukmiṇīharaṇe rukmiṇīharaṇayoḥ rukmiṇīharaṇeṣu

Compound rukmiṇīharaṇa -

Adverb -rukmiṇīharaṇam -rukmiṇīharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria