Declension table of ?rukmavatī

Deva

FeminineSingularDualPlural
Nominativerukmavatī rukmavatyau rukmavatyaḥ
Vocativerukmavati rukmavatyau rukmavatyaḥ
Accusativerukmavatīm rukmavatyau rukmavatīḥ
Instrumentalrukmavatyā rukmavatībhyām rukmavatībhiḥ
Dativerukmavatyai rukmavatībhyām rukmavatībhyaḥ
Ablativerukmavatyāḥ rukmavatībhyām rukmavatībhyaḥ
Genitiverukmavatyāḥ rukmavatyoḥ rukmavatīnām
Locativerukmavatyām rukmavatyoḥ rukmavatīṣu

Compound rukmavati - rukmavatī -

Adverb -rukmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria