Declension table of rukmavat

Deva

MasculineSingularDualPlural
Nominativerukmavān rukmavantau rukmavantaḥ
Vocativerukmavan rukmavantau rukmavantaḥ
Accusativerukmavantam rukmavantau rukmavataḥ
Instrumentalrukmavatā rukmavadbhyām rukmavadbhiḥ
Dativerukmavate rukmavadbhyām rukmavadbhyaḥ
Ablativerukmavataḥ rukmavadbhyām rukmavadbhyaḥ
Genitiverukmavataḥ rukmavatoḥ rukmavatām
Locativerukmavati rukmavatoḥ rukmavatsu

Compound rukmavat -

Adverb -rukmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria