Declension table of ?rukmat

Deva

NeuterSingularDualPlural
Nominativerukmat rukmantī rukmatī rukmanti
Vocativerukmat rukmantī rukmatī rukmanti
Accusativerukmat rukmantī rukmatī rukmanti
Instrumentalrukmatā rukmadbhyām rukmadbhiḥ
Dativerukmate rukmadbhyām rukmadbhyaḥ
Ablativerukmataḥ rukmadbhyām rukmadbhyaḥ
Genitiverukmataḥ rukmatoḥ rukmatām
Locativerukmati rukmatoḥ rukmatsu

Adverb -rukmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria