Declension table of ?rukmasteya

Deva

NeuterSingularDualPlural
Nominativerukmasteyam rukmasteye rukmasteyāni
Vocativerukmasteya rukmasteye rukmasteyāni
Accusativerukmasteyam rukmasteye rukmasteyāni
Instrumentalrukmasteyena rukmasteyābhyām rukmasteyaiḥ
Dativerukmasteyāya rukmasteyābhyām rukmasteyebhyaḥ
Ablativerukmasteyāt rukmasteyābhyām rukmasteyebhyaḥ
Genitiverukmasteyasya rukmasteyayoḥ rukmasteyānām
Locativerukmasteye rukmasteyayoḥ rukmasteyeṣu

Compound rukmasteya -

Adverb -rukmasteyam -rukmasteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria