Declension table of ?rukmapuruṣa

Deva

MasculineSingularDualPlural
Nominativerukmapuruṣaḥ rukmapuruṣau rukmapuruṣāḥ
Vocativerukmapuruṣa rukmapuruṣau rukmapuruṣāḥ
Accusativerukmapuruṣam rukmapuruṣau rukmapuruṣān
Instrumentalrukmapuruṣeṇa rukmapuruṣābhyām rukmapuruṣaiḥ rukmapuruṣebhiḥ
Dativerukmapuruṣāya rukmapuruṣābhyām rukmapuruṣebhyaḥ
Ablativerukmapuruṣāt rukmapuruṣābhyām rukmapuruṣebhyaḥ
Genitiverukmapuruṣasya rukmapuruṣayoḥ rukmapuruṣāṇām
Locativerukmapuruṣe rukmapuruṣayoḥ rukmapuruṣeṣu

Compound rukmapuruṣa -

Adverb -rukmapuruṣam -rukmapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria