Declension table of ?rukmapura

Deva

NeuterSingularDualPlural
Nominativerukmapuram rukmapure rukmapurāṇi
Vocativerukmapura rukmapure rukmapurāṇi
Accusativerukmapuram rukmapure rukmapurāṇi
Instrumentalrukmapureṇa rukmapurābhyām rukmapuraiḥ
Dativerukmapurāya rukmapurābhyām rukmapurebhyaḥ
Ablativerukmapurāt rukmapurābhyām rukmapurebhyaḥ
Genitiverukmapurasya rukmapurayoḥ rukmapurāṇām
Locativerukmapure rukmapurayoḥ rukmapureṣu

Compound rukmapura -

Adverb -rukmapuram -rukmapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria