Declension table of ?rukmapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativerukmapṛṣṭhā rukmapṛṣṭhe rukmapṛṣṭhāḥ
Vocativerukmapṛṣṭhe rukmapṛṣṭhe rukmapṛṣṭhāḥ
Accusativerukmapṛṣṭhām rukmapṛṣṭhe rukmapṛṣṭhāḥ
Instrumentalrukmapṛṣṭhayā rukmapṛṣṭhābhyām rukmapṛṣṭhābhiḥ
Dativerukmapṛṣṭhāyai rukmapṛṣṭhābhyām rukmapṛṣṭhābhyaḥ
Ablativerukmapṛṣṭhāyāḥ rukmapṛṣṭhābhyām rukmapṛṣṭhābhyaḥ
Genitiverukmapṛṣṭhāyāḥ rukmapṛṣṭhayoḥ rukmapṛṣṭhānām
Locativerukmapṛṣṭhāyām rukmapṛṣṭhayoḥ rukmapṛṣṭhāsu

Adverb -rukmapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria