Declension table of ?rukmāṅgadacarita

Deva

NeuterSingularDualPlural
Nominativerukmāṅgadacaritam rukmāṅgadacarite rukmāṅgadacaritāni
Vocativerukmāṅgadacarita rukmāṅgadacarite rukmāṅgadacaritāni
Accusativerukmāṅgadacaritam rukmāṅgadacarite rukmāṅgadacaritāni
Instrumentalrukmāṅgadacaritena rukmāṅgadacaritābhyām rukmāṅgadacaritaiḥ
Dativerukmāṅgadacaritāya rukmāṅgadacaritābhyām rukmāṅgadacaritebhyaḥ
Ablativerukmāṅgadacaritāt rukmāṅgadacaritābhyām rukmāṅgadacaritebhyaḥ
Genitiverukmāṅgadacaritasya rukmāṅgadacaritayoḥ rukmāṅgadacaritānām
Locativerukmāṅgadacarite rukmāṅgadacaritayoḥ rukmāṅgadacariteṣu

Compound rukmāṅgadacarita -

Adverb -rukmāṅgadacaritam -rukmāṅgadacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria