Declension table of rugṇatā

Deva

FeminineSingularDualPlural
Nominativerugṇatā rugṇate rugṇatāḥ
Vocativerugṇate rugṇate rugṇatāḥ
Accusativerugṇatām rugṇate rugṇatāḥ
Instrumentalrugṇatayā rugṇatābhyām rugṇatābhiḥ
Dativerugṇatāyai rugṇatābhyām rugṇatābhyaḥ
Ablativerugṇatāyāḥ rugṇatābhyām rugṇatābhyaḥ
Genitiverugṇatāyāḥ rugṇatayoḥ rugṇatānām
Locativerugṇatāyām rugṇatayoḥ rugṇatāsu

Adverb -rugṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria