Declension table of ?rudrīya

Deva

NeuterSingularDualPlural
Nominativerudrīyam rudrīye rudrīyāṇi
Vocativerudrīya rudrīye rudrīyāṇi
Accusativerudrīyam rudrīye rudrīyāṇi
Instrumentalrudrīyeṇa rudrīyābhyām rudrīyaiḥ
Dativerudrīyāya rudrīyābhyām rudrīyebhyaḥ
Ablativerudrīyāt rudrīyābhyām rudrīyebhyaḥ
Genitiverudrīyasya rudrīyayoḥ rudrīyāṇām
Locativerudrīye rudrīyayoḥ rudrīyeṣu

Compound rudrīya -

Adverb -rudrīyam -rudrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria