Declension table of ?rudrayajña

Deva

MasculineSingularDualPlural
Nominativerudrayajñaḥ rudrayajñau rudrayajñāḥ
Vocativerudrayajña rudrayajñau rudrayajñāḥ
Accusativerudrayajñam rudrayajñau rudrayajñān
Instrumentalrudrayajñena rudrayajñābhyām rudrayajñaiḥ rudrayajñebhiḥ
Dativerudrayajñāya rudrayajñābhyām rudrayajñebhyaḥ
Ablativerudrayajñāt rudrayajñābhyām rudrayajñebhyaḥ
Genitiverudrayajñasya rudrayajñayoḥ rudrayajñānām
Locativerudrayajñe rudrayajñayoḥ rudrayajñeṣu

Compound rudrayajña -

Adverb -rudrayajñam -rudrayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria