Declension table of rudrayāmalatantra

Deva

NeuterSingularDualPlural
Nominativerudrayāmalatantram rudrayāmalatantre rudrayāmalatantrāṇi
Vocativerudrayāmalatantra rudrayāmalatantre rudrayāmalatantrāṇi
Accusativerudrayāmalatantram rudrayāmalatantre rudrayāmalatantrāṇi
Instrumentalrudrayāmalatantreṇa rudrayāmalatantrābhyām rudrayāmalatantraiḥ
Dativerudrayāmalatantrāya rudrayāmalatantrābhyām rudrayāmalatantrebhyaḥ
Ablativerudrayāmalatantrāt rudrayāmalatantrābhyām rudrayāmalatantrebhyaḥ
Genitiverudrayāmalatantrasya rudrayāmalatantrayoḥ rudrayāmalatantrāṇām
Locativerudrayāmalatantre rudrayāmalatantrayoḥ rudrayāmalatantreṣu

Compound rudrayāmalatantra -

Adverb -rudrayāmalatantram -rudrayāmalatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria