Declension table of ?rudravrata

Deva

NeuterSingularDualPlural
Nominativerudravratam rudravrate rudravratāni
Vocativerudravrata rudravrate rudravratāni
Accusativerudravratam rudravrate rudravratāni
Instrumentalrudravratena rudravratābhyām rudravrataiḥ
Dativerudravratāya rudravratābhyām rudravratebhyaḥ
Ablativerudravratāt rudravratābhyām rudravratebhyaḥ
Genitiverudravratasya rudravratayoḥ rudravratānām
Locativerudravrate rudravratayoḥ rudravrateṣu

Compound rudravrata -

Adverb -rudravratam -rudravratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria