Declension table of ?rudravidhi

Deva

MasculineSingularDualPlural
Nominativerudravidhiḥ rudravidhī rudravidhayaḥ
Vocativerudravidhe rudravidhī rudravidhayaḥ
Accusativerudravidhim rudravidhī rudravidhīn
Instrumentalrudravidhinā rudravidhibhyām rudravidhibhiḥ
Dativerudravidhaye rudravidhibhyām rudravidhibhyaḥ
Ablativerudravidheḥ rudravidhibhyām rudravidhibhyaḥ
Genitiverudravidheḥ rudravidhyoḥ rudravidhīnām
Locativerudravidhau rudravidhyoḥ rudravidhiṣu

Compound rudravidhi -

Adverb -rudravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria