Declension table of ?rudravartani

Deva

MasculineSingularDualPlural
Nominativerudravartaniḥ rudravartanī rudravartanayaḥ
Vocativerudravartane rudravartanī rudravartanayaḥ
Accusativerudravartanim rudravartanī rudravartanīn
Instrumentalrudravartaninā rudravartanibhyām rudravartanibhiḥ
Dativerudravartanaye rudravartanibhyām rudravartanibhyaḥ
Ablativerudravartaneḥ rudravartanibhyām rudravartanibhyaḥ
Genitiverudravartaneḥ rudravartanyoḥ rudravartanīnām
Locativerudravartanau rudravartanyoḥ rudravartaniṣu

Compound rudravartani -

Adverb -rudravartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria