Declension table of ?rudrapāṭha

Deva

MasculineSingularDualPlural
Nominativerudrapāṭhaḥ rudrapāṭhau rudrapāṭhāḥ
Vocativerudrapāṭha rudrapāṭhau rudrapāṭhāḥ
Accusativerudrapāṭham rudrapāṭhau rudrapāṭhān
Instrumentalrudrapāṭhena rudrapāṭhābhyām rudrapāṭhaiḥ rudrapāṭhebhiḥ
Dativerudrapāṭhāya rudrapāṭhābhyām rudrapāṭhebhyaḥ
Ablativerudrapāṭhāt rudrapāṭhābhyām rudrapāṭhebhyaḥ
Genitiverudrapāṭhasya rudrapāṭhayoḥ rudrapāṭhānām
Locativerudrapāṭhe rudrapāṭhayoḥ rudrapāṭheṣu

Compound rudrapāṭha -

Adverb -rudrapāṭham -rudrapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria