Declension table of ?rudranārāyaṇa

Deva

MasculineSingularDualPlural
Nominativerudranārāyaṇaḥ rudranārāyaṇau rudranārāyaṇāḥ
Vocativerudranārāyaṇa rudranārāyaṇau rudranārāyaṇāḥ
Accusativerudranārāyaṇam rudranārāyaṇau rudranārāyaṇān
Instrumentalrudranārāyaṇena rudranārāyaṇābhyām rudranārāyaṇaiḥ rudranārāyaṇebhiḥ
Dativerudranārāyaṇāya rudranārāyaṇābhyām rudranārāyaṇebhyaḥ
Ablativerudranārāyaṇāt rudranārāyaṇābhyām rudranārāyaṇebhyaḥ
Genitiverudranārāyaṇasya rudranārāyaṇayoḥ rudranārāyaṇānām
Locativerudranārāyaṇe rudranārāyaṇayoḥ rudranārāyaṇeṣu

Compound rudranārāyaṇa -

Adverb -rudranārāyaṇam -rudranārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria