Declension table of ?rudramantravibhāga

Deva

MasculineSingularDualPlural
Nominativerudramantravibhāgaḥ rudramantravibhāgau rudramantravibhāgāḥ
Vocativerudramantravibhāga rudramantravibhāgau rudramantravibhāgāḥ
Accusativerudramantravibhāgam rudramantravibhāgau rudramantravibhāgān
Instrumentalrudramantravibhāgeṇa rudramantravibhāgābhyām rudramantravibhāgaiḥ rudramantravibhāgebhiḥ
Dativerudramantravibhāgāya rudramantravibhāgābhyām rudramantravibhāgebhyaḥ
Ablativerudramantravibhāgāt rudramantravibhāgābhyām rudramantravibhāgebhyaḥ
Genitiverudramantravibhāgasya rudramantravibhāgayoḥ rudramantravibhāgāṇām
Locativerudramantravibhāge rudramantravibhāgayoḥ rudramantravibhāgeṣu

Compound rudramantravibhāga -

Adverb -rudramantravibhāgam -rudramantravibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria