Declension table of ?rudralatā

Deva

FeminineSingularDualPlural
Nominativerudralatā rudralate rudralatāḥ
Vocativerudralate rudralate rudralatāḥ
Accusativerudralatām rudralate rudralatāḥ
Instrumentalrudralatayā rudralatābhyām rudralatābhiḥ
Dativerudralatāyai rudralatābhyām rudralatābhyaḥ
Ablativerudralatāyāḥ rudralatābhyām rudralatābhyaḥ
Genitiverudralatāyāḥ rudralatayoḥ rudralatānām
Locativerudralatāyām rudralatayoḥ rudralatāsu

Adverb -rudralatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria