Declension table of ?rudraikādaśinī

Deva

FeminineSingularDualPlural
Nominativerudraikādaśinī rudraikādaśinyau rudraikādaśinyaḥ
Vocativerudraikādaśini rudraikādaśinyau rudraikādaśinyaḥ
Accusativerudraikādaśinīm rudraikādaśinyau rudraikādaśinīḥ
Instrumentalrudraikādaśinyā rudraikādaśinībhyām rudraikādaśinībhiḥ
Dativerudraikādaśinyai rudraikādaśinībhyām rudraikādaśinībhyaḥ
Ablativerudraikādaśinyāḥ rudraikādaśinībhyām rudraikādaśinībhyaḥ
Genitiverudraikādaśinyāḥ rudraikādaśinyoḥ rudraikādaśinīnām
Locativerudraikādaśinyām rudraikādaśinyoḥ rudraikādaśinīṣu

Compound rudraikādaśini - rudraikādaśinī -

Adverb -rudraikādaśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria