Declension table of ?rudrahūti

Deva

NeuterSingularDualPlural
Nominativerudrahūti rudrahūtinī rudrahūtīni
Vocativerudrahūti rudrahūtinī rudrahūtīni
Accusativerudrahūti rudrahūtinī rudrahūtīni
Instrumentalrudrahūtinā rudrahūtibhyām rudrahūtibhiḥ
Dativerudrahūtine rudrahūtibhyām rudrahūtibhyaḥ
Ablativerudrahūtinaḥ rudrahūtibhyām rudrahūtibhyaḥ
Genitiverudrahūtinaḥ rudrahūtinoḥ rudrahūtīnām
Locativerudrahūtini rudrahūtinoḥ rudrahūtiṣu

Compound rudrahūti -

Adverb -rudrahūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria