Declension table of ?rudrahimālaya

Deva

MasculineSingularDualPlural
Nominativerudrahimālayaḥ rudrahimālayau rudrahimālayāḥ
Vocativerudrahimālaya rudrahimālayau rudrahimālayāḥ
Accusativerudrahimālayam rudrahimālayau rudrahimālayān
Instrumentalrudrahimālayena rudrahimālayābhyām rudrahimālayaiḥ rudrahimālayebhiḥ
Dativerudrahimālayāya rudrahimālayābhyām rudrahimālayebhyaḥ
Ablativerudrahimālayāt rudrahimālayābhyām rudrahimālayebhyaḥ
Genitiverudrahimālayasya rudrahimālayayoḥ rudrahimālayānām
Locativerudrahimālaye rudrahimālayayoḥ rudrahimālayeṣu

Compound rudrahimālaya -

Adverb -rudrahimālayam -rudrahimālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria