Declension table of ?rudragaṇa

Deva

MasculineSingularDualPlural
Nominativerudragaṇaḥ rudragaṇau rudragaṇāḥ
Vocativerudragaṇa rudragaṇau rudragaṇāḥ
Accusativerudragaṇam rudragaṇau rudragaṇān
Instrumentalrudragaṇena rudragaṇābhyām rudragaṇaiḥ rudragaṇebhiḥ
Dativerudragaṇāya rudragaṇābhyām rudragaṇebhyaḥ
Ablativerudragaṇāt rudragaṇābhyām rudragaṇebhyaḥ
Genitiverudragaṇasya rudragaṇayoḥ rudragaṇānām
Locativerudragaṇe rudragaṇayoḥ rudragaṇeṣu

Compound rudragaṇa -

Adverb -rudragaṇam -rudragaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria