Declension table of ?rudrabhūti

Deva

MasculineSingularDualPlural
Nominativerudrabhūtiḥ rudrabhūtī rudrabhūtayaḥ
Vocativerudrabhūte rudrabhūtī rudrabhūtayaḥ
Accusativerudrabhūtim rudrabhūtī rudrabhūtīn
Instrumentalrudrabhūtinā rudrabhūtibhyām rudrabhūtibhiḥ
Dativerudrabhūtaye rudrabhūtibhyām rudrabhūtibhyaḥ
Ablativerudrabhūteḥ rudrabhūtibhyām rudrabhūtibhyaḥ
Genitiverudrabhūteḥ rudrabhūtyoḥ rudrabhūtīnām
Locativerudrabhūtau rudrabhūtyoḥ rudrabhūtiṣu

Compound rudrabhūti -

Adverb -rudrabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria