Declension table of ?rudrānuṣṭhānapaddhati

Deva

FeminineSingularDualPlural
Nominativerudrānuṣṭhānapaddhatiḥ rudrānuṣṭhānapaddhatī rudrānuṣṭhānapaddhatayaḥ
Vocativerudrānuṣṭhānapaddhate rudrānuṣṭhānapaddhatī rudrānuṣṭhānapaddhatayaḥ
Accusativerudrānuṣṭhānapaddhatim rudrānuṣṭhānapaddhatī rudrānuṣṭhānapaddhatīḥ
Instrumentalrudrānuṣṭhānapaddhatyā rudrānuṣṭhānapaddhatibhyām rudrānuṣṭhānapaddhatibhiḥ
Dativerudrānuṣṭhānapaddhatyai rudrānuṣṭhānapaddhataye rudrānuṣṭhānapaddhatibhyām rudrānuṣṭhānapaddhatibhyaḥ
Ablativerudrānuṣṭhānapaddhatyāḥ rudrānuṣṭhānapaddhateḥ rudrānuṣṭhānapaddhatibhyām rudrānuṣṭhānapaddhatibhyaḥ
Genitiverudrānuṣṭhānapaddhatyāḥ rudrānuṣṭhānapaddhateḥ rudrānuṣṭhānapaddhatyoḥ rudrānuṣṭhānapaddhatīnām
Locativerudrānuṣṭhānapaddhatyām rudrānuṣṭhānapaddhatau rudrānuṣṭhānapaddhatyoḥ rudrānuṣṭhānapaddhatiṣu

Compound rudrānuṣṭhānapaddhati -

Adverb -rudrānuṣṭhānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria