Declension table of ?rudrākṣamāhātmya

Deva

NeuterSingularDualPlural
Nominativerudrākṣamāhātmyam rudrākṣamāhātmye rudrākṣamāhātmyāni
Vocativerudrākṣamāhātmya rudrākṣamāhātmye rudrākṣamāhātmyāni
Accusativerudrākṣamāhātmyam rudrākṣamāhātmye rudrākṣamāhātmyāni
Instrumentalrudrākṣamāhātmyena rudrākṣamāhātmyābhyām rudrākṣamāhātmyaiḥ
Dativerudrākṣamāhātmyāya rudrākṣamāhātmyābhyām rudrākṣamāhātmyebhyaḥ
Ablativerudrākṣamāhātmyāt rudrākṣamāhātmyābhyām rudrākṣamāhātmyebhyaḥ
Genitiverudrākṣamāhātmyasya rudrākṣamāhātmyayoḥ rudrākṣamāhātmyānām
Locativerudrākṣamāhātmye rudrākṣamāhātmyayoḥ rudrākṣamāhātmyeṣu

Compound rudrākṣamāhātmya -

Adverb -rudrākṣamāhātmyam -rudrākṣamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria