Declension table of ?rudrākṣadhāraṇa

Deva

NeuterSingularDualPlural
Nominativerudrākṣadhāraṇam rudrākṣadhāraṇe rudrākṣadhāraṇāni
Vocativerudrākṣadhāraṇa rudrākṣadhāraṇe rudrākṣadhāraṇāni
Accusativerudrākṣadhāraṇam rudrākṣadhāraṇe rudrākṣadhāraṇāni
Instrumentalrudrākṣadhāraṇena rudrākṣadhāraṇābhyām rudrākṣadhāraṇaiḥ
Dativerudrākṣadhāraṇāya rudrākṣadhāraṇābhyām rudrākṣadhāraṇebhyaḥ
Ablativerudrākṣadhāraṇāt rudrākṣadhāraṇābhyām rudrākṣadhāraṇebhyaḥ
Genitiverudrākṣadhāraṇasya rudrākṣadhāraṇayoḥ rudrākṣadhāraṇānām
Locativerudrākṣadhāraṇe rudrākṣadhāraṇayoḥ rudrākṣadhāraṇeṣu

Compound rudrākṣadhāraṇa -

Adverb -rudrākṣadhāraṇam -rudrākṣadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria