Declension table of ?rudrāhva

Deva

NeuterSingularDualPlural
Nominativerudrāhvam rudrāhve rudrāhvāṇi
Vocativerudrāhva rudrāhve rudrāhvāṇi
Accusativerudrāhvam rudrāhve rudrāhvāṇi
Instrumentalrudrāhveṇa rudrāhvābhyām rudrāhvaiḥ
Dativerudrāhvāya rudrāhvābhyām rudrāhvebhyaḥ
Ablativerudrāhvāt rudrāhvābhyām rudrāhvebhyaḥ
Genitiverudrāhvasya rudrāhvayoḥ rudrāhvāṇām
Locativerudrāhve rudrāhvayoḥ rudrāhveṣu

Compound rudrāhva -

Adverb -rudrāhvam -rudrāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria