Declension table of ?rudrādhyāyinī

Deva

FeminineSingularDualPlural
Nominativerudrādhyāyinī rudrādhyāyinyau rudrādhyāyinyaḥ
Vocativerudrādhyāyini rudrādhyāyinyau rudrādhyāyinyaḥ
Accusativerudrādhyāyinīm rudrādhyāyinyau rudrādhyāyinīḥ
Instrumentalrudrādhyāyinyā rudrādhyāyinībhyām rudrādhyāyinībhiḥ
Dativerudrādhyāyinyai rudrādhyāyinībhyām rudrādhyāyinībhyaḥ
Ablativerudrādhyāyinyāḥ rudrādhyāyinībhyām rudrādhyāyinībhyaḥ
Genitiverudrādhyāyinyāḥ rudrādhyāyinyoḥ rudrādhyāyinīnām
Locativerudrādhyāyinyām rudrādhyāyinyoḥ rudrādhyāyinīṣu

Compound rudrādhyāyini - rudrādhyāyinī -

Adverb -rudrādhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria