Declension table of ?rudrādhyāyaṭīkā

Deva

FeminineSingularDualPlural
Nominativerudrādhyāyaṭīkā rudrādhyāyaṭīke rudrādhyāyaṭīkāḥ
Vocativerudrādhyāyaṭīke rudrādhyāyaṭīke rudrādhyāyaṭīkāḥ
Accusativerudrādhyāyaṭīkām rudrādhyāyaṭīke rudrādhyāyaṭīkāḥ
Instrumentalrudrādhyāyaṭīkayā rudrādhyāyaṭīkābhyām rudrādhyāyaṭīkābhiḥ
Dativerudrādhyāyaṭīkāyai rudrādhyāyaṭīkābhyām rudrādhyāyaṭīkābhyaḥ
Ablativerudrādhyāyaṭīkāyāḥ rudrādhyāyaṭīkābhyām rudrādhyāyaṭīkābhyaḥ
Genitiverudrādhyāyaṭīkāyāḥ rudrādhyāyaṭīkayoḥ rudrādhyāyaṭīkānām
Locativerudrādhyāyaṭīkāyām rudrādhyāyaṭīkayoḥ rudrādhyāyaṭīkāsu

Adverb -rudrādhyāyaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria