Declension table of ?rudana

Deva

NeuterSingularDualPlural
Nominativerudanam rudane rudanāni
Vocativerudana rudane rudanāni
Accusativerudanam rudane rudanāni
Instrumentalrudanena rudanābhyām rudanaiḥ
Dativerudanāya rudanābhyām rudanebhyaḥ
Ablativerudanāt rudanābhyām rudanebhyaḥ
Genitiverudanasya rudanayoḥ rudanānām
Locativerudane rudanayoḥ rudaneṣu

Compound rudana -

Adverb -rudanam -rudanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria