Declension table of ?rucyavāhana

Deva

MasculineSingularDualPlural
Nominativerucyavāhanaḥ rucyavāhanau rucyavāhanāḥ
Vocativerucyavāhana rucyavāhanau rucyavāhanāḥ
Accusativerucyavāhanam rucyavāhanau rucyavāhanān
Instrumentalrucyavāhanena rucyavāhanābhyām rucyavāhanaiḥ rucyavāhanebhiḥ
Dativerucyavāhanāya rucyavāhanābhyām rucyavāhanebhyaḥ
Ablativerucyavāhanāt rucyavāhanābhyām rucyavāhanebhyaḥ
Genitiverucyavāhanasya rucyavāhanayoḥ rucyavāhanānām
Locativerucyavāhane rucyavāhanayoḥ rucyavāhaneṣu

Compound rucyavāhana -

Adverb -rucyavāhanam -rucyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria