Declension table of ?ruciravadanā

Deva

FeminineSingularDualPlural
Nominativeruciravadanā ruciravadane ruciravadanāḥ
Vocativeruciravadane ruciravadane ruciravadanāḥ
Accusativeruciravadanām ruciravadane ruciravadanāḥ
Instrumentalruciravadanayā ruciravadanābhyām ruciravadanābhiḥ
Dativeruciravadanāyai ruciravadanābhyām ruciravadanābhyaḥ
Ablativeruciravadanāyāḥ ruciravadanābhyām ruciravadanābhyaḥ
Genitiveruciravadanāyāḥ ruciravadanayoḥ ruciravadanānām
Locativeruciravadanāyām ruciravadanayoḥ ruciravadanāsu

Adverb -ruciravadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria