Declension table of ?ruciramūrti

Deva

MasculineSingularDualPlural
Nominativeruciramūrtiḥ ruciramūrtī ruciramūrtayaḥ
Vocativeruciramūrte ruciramūrtī ruciramūrtayaḥ
Accusativeruciramūrtim ruciramūrtī ruciramūrtīn
Instrumentalruciramūrtinā ruciramūrtibhyām ruciramūrtibhiḥ
Dativeruciramūrtaye ruciramūrtibhyām ruciramūrtibhyaḥ
Ablativeruciramūrteḥ ruciramūrtibhyām ruciramūrtibhyaḥ
Genitiveruciramūrteḥ ruciramūrtyoḥ ruciramūrtīnām
Locativeruciramūrtau ruciramūrtyoḥ ruciramūrtiṣu

Compound ruciramūrti -

Adverb -ruciramūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria