Declension table of ?rucirātanaya

Deva

MasculineSingularDualPlural
Nominativerucirātanayaḥ rucirātanayau rucirātanayāḥ
Vocativerucirātanaya rucirātanayau rucirātanayāḥ
Accusativerucirātanayam rucirātanayau rucirātanayān
Instrumentalrucirātanayena rucirātanayābhyām rucirātanayaiḥ rucirātanayebhiḥ
Dativerucirātanayāya rucirātanayābhyām rucirātanayebhyaḥ
Ablativerucirātanayāt rucirātanayābhyām rucirātanayebhyaḥ
Genitiverucirātanayasya rucirātanayayoḥ rucirātanayānām
Locativerucirātanaye rucirātanayayoḥ rucirātanayeṣu

Compound rucirātanaya -

Adverb -rucirātanayam -rucirātanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria