Declension table of ?rucirāsuta

Deva

MasculineSingularDualPlural
Nominativerucirāsutaḥ rucirāsutau rucirāsutāḥ
Vocativerucirāsuta rucirāsutau rucirāsutāḥ
Accusativerucirāsutam rucirāsutau rucirāsutān
Instrumentalrucirāsutena rucirāsutābhyām rucirāsutaiḥ rucirāsutebhiḥ
Dativerucirāsutāya rucirāsutābhyām rucirāsutebhyaḥ
Ablativerucirāsutāt rucirāsutābhyām rucirāsutebhyaḥ
Genitiverucirāsutasya rucirāsutayoḥ rucirāsutānām
Locativerucirāsute rucirāsutayoḥ rucirāsuteṣu

Compound rucirāsuta -

Adverb -rucirāsutam -rucirāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria