Declension table of ?rucirāpāṅgī

Deva

FeminineSingularDualPlural
Nominativerucirāpāṅgī rucirāpāṅgyau rucirāpāṅgyaḥ
Vocativerucirāpāṅgi rucirāpāṅgyau rucirāpāṅgyaḥ
Accusativerucirāpāṅgīm rucirāpāṅgyau rucirāpāṅgīḥ
Instrumentalrucirāpāṅgyā rucirāpāṅgībhyām rucirāpāṅgībhiḥ
Dativerucirāpāṅgyai rucirāpāṅgībhyām rucirāpāṅgībhyaḥ
Ablativerucirāpāṅgyāḥ rucirāpāṅgībhyām rucirāpāṅgībhyaḥ
Genitiverucirāpāṅgyāḥ rucirāpāṅgyoḥ rucirāpāṅgīṇām
Locativerucirāpāṅgyām rucirāpāṅgyoḥ rucirāpāṅgīṣu

Compound rucirāpāṅgi - rucirāpāṅgī -

Adverb -rucirāpāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria