Declension table of ?rucidhāman

Deva

NeuterSingularDualPlural
Nominativerucidhāma rucidhāmnī rucidhāmāni
Vocativerucidhāman rucidhāma rucidhāmnī rucidhāmāni
Accusativerucidhāma rucidhāmnī rucidhāmāni
Instrumentalrucidhāmnā rucidhāmabhyām rucidhāmabhiḥ
Dativerucidhāmne rucidhāmabhyām rucidhāmabhyaḥ
Ablativerucidhāmnaḥ rucidhāmabhyām rucidhāmabhyaḥ
Genitiverucidhāmnaḥ rucidhāmnoḥ rucidhāmnām
Locativerucidhāmni rucidhāmani rucidhāmnoḥ rucidhāmasu

Compound rucidhāma -

Adverb -rucidhāma -rucidhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria